संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


Monier–Williams

पारमित — {m-ita} mfn. gone to the opposite shore##crossed, traversed##transcendent (as spiritual knowledge) W##({ā}).f. (for {ta-tā}?) coming or leading to the oppṭoppositive shore, complete attainment, perfection in (comp.)##transcendental virtue (there are 6 or 10, viz. {dānta}, {śīla}, {kṣānti}, {viirya}, {dhyāna}, {prajñā}, to which are sometimes added {satya}, {adhiṣṭhāna}, {maitra}, {upêkṣā}) MWB. 128 (cf. Dharmas. xvii, xviii)

पारमित — {pāram-ita} {pāraya} &c. See under 1. {pāra}

इन्हें भी देखें : क्षान्तिपारमिता; दशपारमिताधर; दानपारमिता; धैर्यपारमिता; ध्यानपारमिता; प्रज्ञापारमिता; महाप्रज्ञापारमितासूत्र; वज्रच्छेदकप्रज्ञापारमिता; बुद्धः, सर्वज्ञः, सुगतः, धर्मराजः, तथागतः, समन्तभद्रः, भगवान्, मारजित्, लोकजित्, जिनः, षडभिज्ञः, दशबलः, अद्वयवादी, विनायकः, मुनीन्द्रः, श्रीघनः, शास्ता, मुनिः, धर्मः, त्रिकालज्ञः, धातुः, बोधिसत्त्वः, महाबोधिः, आर्यः, पञ्चज्ञानः, दशार्हः, दशभूमिगः, चतुस्त्रिंशतजातकज्ञः, दशपारमिताधरः, द्वादशाक्षः, त्रिकायः, संगुप्तः, दयकुर्चः, खजित्, विज्ञानमातृकः, महामैत्रः, धर्मचक्रः, महामुनिः, असमः, खसमः, मैत्री, बलः, गुणाकरः, अकनिष्ठः, त्रिशरणः, बुधः, वक्री, वागाशनिः, जितारिः, अर्हणः, अर्हन्, महासुखः, महाबलः, जटाधरः, ललितः;