संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

पारितोषिकम्, पुरस्कारः — तद् वस्तु द्रव्यं वा यद् प्रसन्नतापूर्वकं प्रेरणार्थे दीयते।; "राजा नर्तकीम् अपेक्षितं पारितोषिकं दत्तवान्।" (noun)