संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

पार्किन्सनव्याधिः — केन्द्रीयतन्त्रिकातन्त्रस्य एकः विकारः यस्मिन् कम्पनं तथा च दुर्बलः पेशीयः समन्वयः भवति।; "पार्किन्सनव्याधेः उन्नतावस्थायां मनोभ्रमः भवति।" (noun)