संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


पापनाशन

पावन

destroying sin, purifying

शब्द-भेद : विशे.

पवित्रव्रत्

पावन

cleaning

शब्द-भेद : विशे.

पवितृ

पावन

purifier

शब्द-भेद : विशे.

पावन

पवित्र करने वाला, नाशक

purifying, destroying

शब्द-भेद : विशे.
हिन्दी — अंग्रेजी

पावन — holy (Noun)

Monier–Williams

पावन — {pāvana} mf({ī})n. purifying, purificatory##pure, holy Mn. MBh. &c##living on wind Nīlak##m. a partic. fire Kull. on Mn.iii, 185##fire L##incense L##a species of Verbesina with yellow flowers L##a Siddha (s.v.) L##N. of Vyāsa L##of one of the Viśve Devāh MBh##of a son of Kṛishṇa BhP##({ī}), f. Terminalia Chebula L##holy basil L##a cow L##N. of a river MBh. R##the Ganges or the goddess Gaṅgā W##n. the act or a means of cleansing or purifying, purification, sanctification Mn. MBh. &c##penance, atonement L##watee L##cow-dung L##the seed of Elaeocarpus Ganitrus (of which rosaries are made) L##Costus Speciosus L##a sectarial mark L##= {adhyāsa} L

इन्हें भी देखें : अभिशस्तिपावन्; असृक्पावन्; उपावनम्; उपावनत; घर्मपावन्; घृतपावन्; जगदेकपावन; ज्ञानपावन; अग्निः, वैश्वानरः, वीतहोत्रः, अग्निहोत्रः, हुरण्यरेताः, सप्तार्चि, विभावसुः, वृषाकपिः, स्वाहापतिः, स्वाहाप्रयः, स्वाहाभुक्, अग्निदेवः, अग्निदेवता, धनञ्जयः, जातवेदः, कृपीटयोनिः, शोचिष्केशः, उषर्बुधः, बृहद्भानुः, हुतभुक्, हविरशनः, हुताशः, हुताशनः, हविर्भुक्, हव्यवाहनः, हव्याशनः, क्रव्यवाहनः, तनुनपात्, रोहिताश्वः, आशुशुक्षणिः, आश्रयाशः, आशयाशः, आश्रयभुक्, आश्रयध्वंसी, पावकः, पावनः, तेजः, वह्निः, ज्वलनः, अनलः, कृशानुः, वायुसखा, वायुसखः, दहनः, शिखी, शिखावान्, कृष्णवर्त्मा, अरणिः, घासिः, दावः, पचनः, पाचनः, पाचकः, जुहुवान्, वाशिः, अर्चिष्मान्, प्रभाकरः, छिदिरः, शुन्ध्युः, जगनुः, जागृविः, अपाम्पितः, जलपित्तः, अपित्तम्, हिमारातिः, फुत्करः, शुक्रः, आशरः, समिधः, चित्रभानुः, ज्वालाजिह्वा, कपिलः, विभावसुः, तमोनुद्, शुचिः, शुक्रः, दमुनः, दमीनः, अगिरः, हरिः, भुवः; प्रायश्चित्तम्, प्रायश्चित्तिः, प्रायश्चेतनम्, निष्कृतिः, पापनिष्कृतिः, पापापनुत्तिः, पावनम्; पारणम्, पारणा; तुलसी, सुभगा, तीव्रा, पावनी, विष्णुवल्लभा, सुरेज्या, सुरसा, कायस्था, सुरदुन्दुभिः, सुरभिः, बहुपत्री, मञ्जरी, हरिप्रिया, अपेतराक्षसी, श्यामा, गौरी, त्रिदशमञ्जरी, भूतघ्नी, भूतपत्री, वैष्णवी, पुण्या, माधवी, अमृता, पत्रपुष्पा, वृन्दा, मरुवकः, समीरणः, प्रस्थपुष्पः, फणिझकः, पर्णासः, जम्भीरः, कठिञ्जरः, कुठेरकः, अर्ज्जकः, कुलसौरभम्, लक्ष्मी;

These Also : sanctum sanctorum; holy; sanctum; sanctum sanctorum; shrine; unclean;