संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


पिङ्गला

शरीर के दाहिने हिस्से में स्थित एक मिनट की नस, वामन हाथी की पत्नी

a minute vein situated in the right side of the body, wife of vamana elephant

शब्द-भेद : स्‍त्री.
संस्कृत — हिन्दी

पिङ्गला — पुराणेषु वर्णिता एका वेश्या।; "क्वचिद् एव पिङ्गलायाः उल्लेखः प्राप्यते।" (noun)

पिङ्गला — दक्षिणदिग्गजस्य पत्नी।; "प्राचीनकथायां पिङ्गलायाः उल्लेखः अस्ति।" (noun)

पिङ्गला — खगविशेषः।; "आम्रस्य शाखायां पिङ्गला अस्ति।" (noun)

पिङ्गला — राज्ञः भर्तृहरेः पत्नी।; "पिङ्गलायाः उल्लेखः प्राचीनासु कथासु प्राप्यते।" (noun)

पिङ्गला — तन्त्रशास्त्रहठयोगादिषु ग्रन्थाषि वर्णिता शरीसस्थासु तिसृषु प्राणवाहिन्यासु प्रधानासु नाडीषु एका।; "पिङ्गला शरीरस्य वामभागे वर्तते।" (noun)

इन्हें भी देखें : गन्धपिङ्गला; पिङ्गलाक्ष; पिङ्गलातन्त्र; पिङ्गलामत; पिङ्गलार्थदीप; पिङ्गलार्या; पिङ्गलाश्वर; सुपिङ्गला; कोपलता, अर्धचन्द्रिका, अनलप्रभा, कटभी, कनकप्रभा, कुकुन्दनी, कैडर्यः, गीर्लता, ज्योतिष्का, ज्योतिर्लता, तीक्तका, तीक्ष्णा, दीप्तः, निफला, पण्या, परापतपदी, पीततैला, पिण्या, पूतितैला, बहुरसा, मतिदा, लगणा, लता, लतापुटकी, लवणः, वायसादनी, शृङ्गिन्, श्लेष्मघ्नी, सरस्वती, सुपिङ्गला, सुवेगा, सुवर्णलता, स्वर्णलता, सुमेधस्, स्फुटवल्कली, स्फुटरङ्गिणी; जीवन्ती, जीवनी, जीवा, जीवनीया, मधुस्रवा, मधुः, स्रवा, पयस्विनी, जीव्या, जीवदा, जीवदात्री, शाकश्रेष्ठा, जीवभद्रा, भद्रा, मङ्गल्या, क्षुद्रजीवा, यशस्या, शृङ्गाटी, जीवदृष्टा, काञ्जिका, शशशिम्बिका, सुपिङ्गला, मधुश्वासा, जीववृषा, सुखङ्करी, मृगराटिका, जीवपत्री, जीवपुष्पा, जीवनी; यक्षः, गुह्यकमात्रम्, गुह्यकेश्वरः, इन्द्रगृहम्, धनरक्षकः; सुषुम्ना;