संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

पितृकुल्या — महाभारते वर्णिता नदी या मलयपर्वतात् प्रभवति।; "पितृकुल्यायाः विशेषं महत्त्वं वर्तते।" (noun)

Monier–Williams

पितृकुल्या — {kulyā} f. 'rivulet of the PṭPitris', N. of a river rising in the Malaya mountains MārkP