संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

पिशुनता — पुष्पी तृणविशेषः यः दीर्घः भवति।; "पिशुनतायाः पुष्पेभ्यः पटसूत्रस्य रञ्जनं क्रियते।" (noun)

Monier–Williams

पिशुनता — {tā} f. slander, scandal, detraction Bhartṛ

इन्हें भी देखें : पिशुनतापुष्पम्; पिशुनता, पिशुनत्वम्; पिशुनता, दुष्प्रवादः, दुरपवादः, दुर्वादः;