पीलु
हाथी‚ बाण‚ खजूर
elephant, arrow, palm
Monier–Williams
पीलु — {pīlu} m. (cf.Uṇ. i, 38 Sch.) a species of tree (Careya Arborea or Salvadora Persica L.) MBh. R. &c##a group of palm trees or the stem of the palm L##a flower L##the blossoms of Saccharum Sara L##a piece of bone ({asthi-khanda}) L##an arrow L##a worm L##an atom Sarvad##an elephant (cf. Aribic ?, Persian ?) L##({ú}), n. the fruit of the Pilu tree AV
इन्हें भी देखें :
काकपीलु;
काकपीलुक;
कालपीलुक;
कुपीलु;
गिरिपीलु;
पीलुकुण;
पीलुपति;
पीलुपत्त्र;
गजः, हस्ती, करी, दन्ती, द्विपः, वारण-, मातङ्गः, मतङ्गः, कुञ्जरः, नागः, द्विरदः, इभः, रदी, द्विपायी, अनेकपः, विषाणी, करेणुः, पद्मी, लम्बकर्णः, शुण्डालः, कर्णिकी, दन्तावलः, स्तम्बेरमः, दीर्घवक्त्रः, द्रुमारिः, दीर्घमारुतः, विलोमजिह्वः, शक्वा, पीलुः, महामृगः, मतङ्गजः, षष्ठिहायनः;
तिन्दुकः, अतिमुक्तकः, आलुः, आलुक, काकतिन्दुः, काकतिन्दुकः, काकेन्दुः, कालतिन्दुकः, कालपीलुकः, कुपीलुः, कुलकः, केन्दुः, केन्दुकः, गालवः;
तिन्दुकीय-वर्णः, अतिमुक्तक-वर्णः, आलुलर्णः, आलुकवर्णः, काकतिन्दुवर्णः, काकतिन्दुकवर्णः, काकेन्दुवर्णः, कालतिन्दुकवर्णः, कालपीलुकवर्णः, कुपीलुवर्णः, कुलकवर्णः, केन्दुवर्णः, केन्दुकवर्णः, गालववर्णः;
पीलुः;