संस्कृत — हिन्दी
पुण्या — संनतिक्रतोः कन्या ।; "पुण्यायाः उल्लेखः विष्णुपुराणे वर्तते" (noun)
इन्हें भी देखें :
पुण्याकर;
पुण्याग्नि;
पुण्यात्मन्;
पुण्यानगर;
पुण्यानन्दनाथ;
पुण्यानुभाव;
पुण्यालंकृत;
पुण्याशय;
सहस्रारः;
स्वर्गः, सुरलोकः, नाकः, त्रिदिवः, त्रिदशालयः, सुरलोकः, द्योः, द्यौ, त्रिविष्टपम्, मन्दरः, अवरोहः, गौः, रमतिः, फलीदयः, स्वः, अपरलोकः, अमरलोकः, इन्द्रलोकः, देवलोकः, देवनिकायः, परुः, पुरुः, षः, सुखाधारः, सौरिकः, हः;
वास्तुशास्त्रम्, स्थापत्यशास्त्रम्;
तुलसी, सुभगा, तीव्रा, पावनी, विष्णुवल्लभा, सुरेज्या, सुरसा, कायस्था, सुरदुन्दुभिः, सुरभिः, बहुपत्री, मञ्जरी, हरिप्रिया, अपेतराक्षसी, श्यामा, गौरी, त्रिदशमञ्जरी, भूतघ्नी, भूतपत्री, वैष्णवी, पुण्या, माधवी, अमृता, पत्रपुष्पा, वृन्दा, मरुवकः, समीरणः, प्रस्थपुष्पः, फणिझकः, पर्णासः, जम्भीरः, कठिञ्जरः, कुठेरकः, अर्ज्जकः, कुलसौरभम्, लक्ष्मी;
These Also :
holy;