संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

पुनर्वास-केन्द्रम् — तद् स्थानं यत्र व्यायामादिभिः व्याधेः शारीरिक्याः अक्षमतायाः वा चिकित्सा क्रियते।; "रमेशः एकमासं यावत् पुनर्वास-केन्द्रे वासम् अकरोत्।" (noun)