संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

पुरश्चरणम् — इष्टदेवतामन्त्रसिद्ध्यर्थं कृतं जपानुष्ठानम्।; "समर्थरामदासेन द्वादशवर्षं गायत्रीमन्त्रस्य पुरश्चरणं कृतम्।" (noun)