संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

पुरुकुत्सः — हरिवंशे वर्णितः एकः सूर्यवंशी राजा।; "पुरुकुत्सः मान्धातुः पुत्रः आसीत्।" (noun)

पुरुकुत्सः — एकः पुरुषः ।; "पुरुकुत्सस्य उल्लेखः ऋग्वेदे वर्तते" (noun)