संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

पुष्करः — भरतस्य एकः पुत्रः।; "पुष्करस्य वर्णनं रामायणे वर्तते।" (noun)

पुष्करः — कृष्णस्य एकः पुत्रः।; "पुष्करस्य वर्णनं भागवते वर्तते।" (noun)

पुष्करः — एकः असुरः।; "पुष्करस्य वर्णनं पुराणेषु वर्तते।" (noun)

पुष्करः — राज्ञः नलस्य एकः भ्राता।; "पुष्करः नलस्य अनुजः आसीत्।" (noun)

पुष्करः — राजस्थाने वर्तमानं ख्यातं तीर्थस्थानं यद् अजमेरस्य समीपे वर्तते।; "ब्रह्मणः मूर्तिः पुष्करे वर्तते।" (noun)

पुष्करः — पुराणानुसारेण ब्रह्माण्डस्य सप्तभागेषु एकः।; "पुष्करम् इति महाद्वीपम् न कोऽपि जानाति।" (noun)

पुष्करः — एकः नक्षत्रसमूहः ।; "पुनर्वसुउत्तराषाढाकृत्तिकाउत्तरफल्गुनीपूर्वभाद्रपदाविशाखानक्षत्राणां समूहाय पुष्करः उच्यते" (noun)

पुष्करः — एकः जनसमूहः ।; "पुष्करः कुशद्वीपे निवसन्ति" (noun)

पुष्करः — मेघविशेषः ।; "पुष्करः दुर्भिक्षस्य वेलां दर्शयति" (noun)

पुष्करः — वृकस्य पुत्रः ।; "पुष्करस्य माता दूर्वाक्षी आसीत्" (noun)

पुष्करः — वरुणस्य पुत्रः ।; "पुष्करस्य उल्लेखः महाभारते वर्तते" (noun)

पुष्करः — जैनानां पञ्चभारतेषु एकः ।; "पुष्करस्य उल्लेखः कोशे वर्तते" (noun)

इन्हें भी देखें : सारसः, गोनर्दः, गृहसारसः, कामिवल्लभः, कामी, नीलकण्ठः, पुष्करः, पुष्कराख्यः, पुष्कराह्वः, पुष्कराह्वयः, रसिकः, लक्षणः, मैथुनी, लक्ष्मणः, श्येनाख्यः; त्रिपुष्करः; ज्येष्ठपुष्करः;