संस्कृत — हिन्दी
पूतना — कंसेन बालकृष्णं हन्तुं प्रेषिता राक्षसी।; "बालकृष्णेन पूतना स्तने चोषित्वा घातिता।" (noun)
Monier–Williams
पूतना — {pūtanā} f. N. of a female demon (said to cause a partic. disease in children, and to have offered her poisoned breast to the infant Kṛishṇa who seized it and sucked away her life##regarded also as one of the Mātṛis attending upon Skanda, and as a Yogini) MBh. Hariv. Kāv. Pur##a kind of disease in a child (ascribed to the demon PṭPūtanā) W##Terminalia Chebula L##a species of Valeriana L##wṛ. for {pṛtanā}
इन्हें भी देखें :
अन्धपूतना;
अहिपूतना;
गन्धपूतना;
दृष्टिपूतना;
नरपूतनाशान्ति;
पूतनाकेश;
पूतनाकेशी;
पूतनात्व;
अन्धपूतनाग्रहः;
राक्षसी, निशाचरी;
शिवा, हरितकी, अभया, अव्यथा, पथ्या, वयःस्था, पूतना, अमृता, हैमवती, चेतकी, श्रेयसी, सुधा, कायस्था, कन्या, रसायनफला, विजया, जया, चेतनकी, रोहिणी, प्रपथ्या, जीवप्रिया, जीवनिका, भिष्गवरा, भिषक्प्रिया, जीवन्ति, प्राणदा, जीव्या, देवी, दिव्या;
कृष्णः, नारायणः, दामोदरः, हृषीकेशः, केशवः, माधवः, अच्युतः, गोविन्दः, जनार्दनः, गिरिधरः, दैवकीनन्दनः, माधवः, शौरिः, अहिजितः, योगीश्वरः, वंशीधरः, वासुदेवः, कंसारातिः, वनमाली, पुराणपुरुषः, मुकुन्दः, कंसारिः, वासुः, मुरलीधरः, जगदीशः, गदाधरः, नन्दात्मजः, गोपालः, नन्दनन्दनः, यादवः, पूतनारिः, मथुरेशः, द्वारकेशः, पाण्डवायनः, देवकीसूनुः, गोपेन्द्रः, गोवर्धनधरः, यदुनाथः, चक्रपाणिः, चतुर्भुजः, त्रिविक्रमः, पुण्डरीकाक्षः, गरुडध्वजः, पीताम्बरः, विश्वम्भरः, विश्वरुजः, सनातनः, विभुः, कान्तः, पुरुषः, प्रभुः, जितामित्रः, सहस्रवदनः;