संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


Monier–Williams

पूरु — {pūrú} m. (orig.= {puru}, and connected with {puruṣa}, {pūrvṣa}) a man, people. RV##N. of a tribe (associated with the Yadus, Turvaśas, Druhyus) ib##of a class of demons ŚBr##of an ancient prince (the son of Yayāti and Śarmishṭhā) MBh. Śak. Pur. (cf. Pāṇ. 4-1, 165 Vārtt. 3 Pat.)##of a descendant of Atri and author of RV. v, 16 ; 17 RAnukr##of a son of Manu and Naḍvalā Hariv##of a son of Jahnu BhP

इन्हें भी देखें : अतिपूरुष; अन्तरपूरुष; अपूरुष; अपूरुषघ्न; आदिपूरुष; उत्तमपूरुष; किम्पूरुष; जलपूरुष; पूरुः; पुरुषः, नरः, ना, मनुष्यः, मानुषः, मानवः, मनुजः, जनः, पुमान्, मर्त्यः, पूरुषः, मनुः, पञ्च़जनः, मनुभूः, पुंव्यक्तिः, वीरः, मालः, वृधसानः, वृधसानुः, चर्षणिः, भूस्पृक्;