संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

पृथुवाहिनी, पृथुवाहिका — एषा सञ्चारवाहिनीनां विधासु अन्यतमा अभीक्ष्णतानां विस्तृतराजिं बिभर्ति प्रायेण श्रव्यादारभ्य दृश्याभीक्ष्णतापर्यन्तम्।; "नैकाभिः उद्योगसंस्थाभिः पृथुवाहिन्याः मूल्यं न्यूनीकृतम्।" (adjective)