संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

पेयूषम् — सद्यस्तनं घृतं नवनीतं वा।; "पेयूषेन सह पोलिका अधिका एव स्वादिष्टा भवति।" (noun)

इन्हें भी देखें : पीयूषः, पीयूषम्, पेयूषः, पेयूषम्;