संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

पोपसङ्गीतम् — सः सङ्गीतप्रकारः यः प्रायः युवकानाम् आकर्षणम् अस्ति।; "पोपसङ्गीतस्य लये सर्वे नृत्यन्ति।" (noun)