संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

पौराणिकस्त्री — सा स्त्री यस्याः वर्णनं पुराणेषु धार्मिकग्रन्थेषु प्राप्यते।; "गान्धारी कुन्ती पौराणिकस्त्रियौ स्तः।" (noun)