संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

प्रकाशनम् — कस्यापि वस्तुनः विक्रयणार्थे सार्वजनिकप्रदर्शनार्थे वा वितरणस्य क्रिया।; "सः स्वस्य तृतीयस्य पुस्तकस्य प्रकाशनं कर्तुं दिल्लीं गतः।" (noun)

प्रकाशनम् — पुस्तकस्य प्रकाशितयः आवृत्तयः।; "प्रतिदिनं वर्तमानपत्राणां नैकानि प्रकाशनानि विक्रीयन्ते।" (noun)

प्रकाशनम् — तद् पुस्तकम् अथवा सा पत्रिका या प्रकाश्यते।; "अस्माकं मुद्रणालयात् जातानां नूतनानां प्रकाशननां इयं सूचिः अस्ति।" (noun)

प्रकाशनम् — कस्यापि कृत्याः प्रकाशनस्य कार्यम्।; "अस्याः पत्रिकायाः प्रकाशनम् अधुना एव जातम्।" (noun)

इन्हें भी देखें : पाक्षिक, पाक्षिकपत्रिका; आविष्करणम्, स्फुटीकरणम्, सम्प्रकाशनम्; स्पष्टीकरणम्, व्याख्या, प्रकाशनम्, विवरणम्, विवृतिः, टीका;