प्रकाशनम् — कस्यापि वस्तुनः विक्रयणार्थे सार्वजनिकप्रदर्शनार्थे वा वितरणस्य क्रिया।; "सः स्वस्य तृतीयस्य पुस्तकस्य प्रकाशनं कर्तुं दिल्लीं गतः।" (noun)
प्रकाशनम् — पुस्तकस्य प्रकाशितयः आवृत्तयः।; "प्रतिदिनं वर्तमानपत्राणां नैकानि प्रकाशनानि विक्रीयन्ते।" (noun)
प्रकाशनम् — तद् पुस्तकम् अथवा सा पत्रिका या प्रकाश्यते।; "अस्माकं मुद्रणालयात् जातानां नूतनानां प्रकाशननां इयं सूचिः अस्ति।" (noun)
प्रकाशनम् — कस्यापि कृत्याः प्रकाशनस्य कार्यम्।; "अस्याः पत्रिकायाः प्रकाशनम् अधुना एव जातम्।" (noun)
इन्हें भी देखें :