संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


प्रचय

निकर‚ समूह‚ ढेर‚ उच्छ्राय‚ फूल चुगना

heap, collection, height, plucking or gathering flowers

विवरणम् : चि धातु
शब्द-भेद : पुं.
वर्ग :
Monier–Williams

प्रचय — {pra-caya} &c. See {pra-} √1. {ci}

प्रचय — {pra-caya} m. (ifc. f. {ā}) collecting, gathering Pāṇ. 3-3, 40 (cf. {puṣpa-})##accumulation, heap, mass, quantity, multitude Ṛitus. Rājat. Suśr##growth, increase A##slight aggregation W##= {-svara} TPrāt##(in alg.) the common increase or difference of the terms in a progression##{-kāṣṭhâgata} mfn. one who has attained the highest degree of intensity Nyāyam. Sch##{-svara} m. 'accumulated tone', the tone occurring in a series of unaccented syllables following a Svarita RPrāt. Śiksh

इन्हें भी देखें : पुष्पप्रचय; प्रचयन; फलप्रचयन; वृद्धिः, स्फीतिः, समृद्धिः, उपचयः, प्रचयः, आप्यायनम्, बृंहणम्, उन्नतिः, विस्तारः, आधिक्यम्, समुन्नतिः, ऋद्धिः, परिबर्हणा, परिवृद्धता, वर्धः, उच्छ्रयः, अभ्युदयः, अभिवृद्धिः; समुदायः, सङ्घः, समूहः, सङ्घातः, समवायः, सञ्चयः, गणः, गुल्मः, गुच्छः, गुच्छकः, गुत्सः, स्तवकः, ओघः, वृन्दः, निवहः, व्यूहः, सन्दोहः, विसरः, व्रजः, स्तोमः, निकरः, वातः, वारः, संघातः, समुदयः, चयः, संहतिः, वृन्दम्, निकुरम्बम्, कदम्बकम्, पूगः, सन्नयः, स्कन्धः, निचयः, जालम्, अग्रम्, पचलम्, काण्डम्, मण्डलम्, चक्रम्, विस्तरः, उत्कारः, समुच्चयः, आकरः, प्रकरः, संघः, प्रचयः, जातम्;