संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

प्रचाररोगः — अश्वानां अक्ष्णः रोगविशेषः यस्मिन् नेत्रस्य परितः मांसस्य वर्धनेन दृष्टिः बाध्यते।; "प्रचाररोगेण पीडितस्य अश्वस्य शल्यचिकित्सा क्रियते।" (noun)