संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

प्रच्छन्नयुद्धम् — कस्यापि सङ्घटनस्य स्वयंसेवकैः कृतं अघोषितं युद्धम्।; "शिवाजीमहाराजः शत्रुणा सह प्रच्छन्नयुद्धम् अकरोत्।" (noun)