Monier–Williams
प्रतिनिवृत् — {prati-ni-√vṛt} Ā. {-vartate} (P. 2. pl. fut. {-vartsyatha} MBh.), to turn back or round, return MBh. Kāv. &c##to turn away from (abl.), escape, run away, take flight MBh##to cease, be allayed or abated BhP.: Caus. {-vartayati}, to cause to go back, turn back, avert R. BhP
इन्हें भी देखें :
आप्रतिनिवृत्;
आप्रतिनिवृत्तगुणोर्मिचक्र;
प्रतिनिवृत्त;
प्रतिनिवृत्ति;
प्रत्यागमनम्, पुनरागमनम्, प्रतिनिवृत्तिः, प्रत्यायानम्, प्रतिगतिः, प्रत्यागतिः, प्रत्यावृत्तिः, आगतिः, पुनरुपागमः;
पुनरागमनम्, प्रतिनिवृत्तिः, प्रतिगमनम्, प्रत्यागमनम्, प्रत्यायानम्, प्रतिगतिः, प्रत्यागतिः, प्रत्यावृत्तिः, आगतिः, पुनरुपागमः;
प्रत्यागम्, प्रतिगम्, प्रतिया, प्रत्याया, निवृत्, विनिवृत्, प्रत्ये, प्रत्यावृत्, प्रतिनिवृत्, सन्निवृत्, पर्यावृत्, उपावृत्, व्यावृत्;
प्रत्यागम्, प्रतिगम्, पुनर् आगम्, निवृत्, प्रत्यावृत्, प्रतिनिवृत्, सन्निवृत्, पर्यावृत्, उपावृत्, व्यावृत्, विनिवृत्, आवृत्, पुनर् आवृत्, प्रतिया, प्रत्याया, पुनर् आया, प्रत्युपया, प्रत्ये, पुनर् ए, प्रतिक्रम्, प्रतिपद्, पुनर् अभिपद्, पुनर् उपस्था, प्रत्युपस्था, पुनर् आव्रज्;