संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

प्रतिपादकः — यः तत्वं प्रतिपादयति।; "वेदान्तः येषां तात्पर्याणां प्रतिपादकः तेषां स्वीकारः यदि न क्रियेत, तर्हि संसारस्य विविधानां धर्माणाम् एकता न भविष्यति।" (adjective)