संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


प्रतिपादित

दत्त‚ दापित‚ प्रापित‚ बोधित‚ कथित‚ साधित‚ व्याख्यात‚ दत्त (विवाह में)

given or caused to be given, caused to be obtained, caused to be understood, well explained, expressed, proved, set forth, given away (in marriage)

उदाहरणम् : अयशो जीवलोके च त्वयाहं प्रतिपादितः
शब्द-भेद : विशे.
संस्कृत — हिन्दी

प्रतिपादित — यस्य प्रतिपादनं कृतम्।; "एषः सिद्धान्तः विद्वद्भिः प्रतिपादितः अस्ति।" (adjective)

Monier–Williams

प्रतिपादित — {prati-ḍpādita} mfn. caused to attain, given (also in marriage), delivered, presented MBh. Hariv. R##stated, proved, set forth, explained, taught MBh. Kathās. BhP##({-tva} n.) Sāh##caused, effected, produced MBh. R

इन्हें भी देखें : सम्प्रतिपादित; सविमर्श, आलोचनात्मक, विमर्शरूप; समयः, संविद्, अभिसन्धिः, अभिसंधिः, नियमः, सङ्केतः; सिद्धान्तः, राद्धान्तः, कृतान्तः, तन्त्रम्, दृष्टिः, दृष्टिगतम्, समुद्देश; योगशास्त्रम्, योगदर्शनम्, योगः, योगानुशासनम्; सार्वकालिक, चिरकालिक; सर-आइजाकन्यूटनवर्यः, सर-आइजाकन्यूटनमहोदयः, आइजाकन्यूटनः; अक्षि-उपनिषद्; जनकः;

These Also : formulate; propound;