संस्कृत — हिन्दी
प्रतिबन्धः — केषुचन विध्यादिषु उत्पन्नां कठिनतां दूरीकर्तुं निश्चितं कृतं विधानम्।; "सर्वकारेण प्रतिबन्धः कृतः यत् विपुलप्रमाणेन शर्करायाः उत्पादनं क्रियमाणेभ्यः राज्येभ्यः एव इमां सुविधां प्रदीयते।" (noun)
इन्हें भी देखें :
अवरोधनम्, प्रतिबन्धः;
अप्रतिबन्धः;
स्वच्छन्दता, स्वैरता, अप्रतिबन्धः;
निरोधः, निवारणम्, प्रतिरोधः, प्रतिबन्धः, प्रतिकारः, व्याघातः, प्रतिषेधः; प्रतिकृतिः;
रोगप्रतिबन्धः, रोगनिरोधनम्;
अर्गला, कवाटम्, द्वारकण्टकः, प्रतिबन्धः;
गण्डकः, अनुबन्धः, प्रतिबन्धः, प्रतिबन्धकः, प्रतिरोधकः, मन्थरः, मारः, रोधनः, वागरः, विघ्नम्, सूतकम्, व्यवायः, स्तिभिः, नीवरणम्;
विरोधः, प्रतिरोधः, प्रतिकारः, प्रतीकारः, विप्रतिकारः, प्रतिक्रिया, प्रतिकूलता, प्रातिकूल्यम्, प्रतियोगः, प्रतियोगिता, पर्यवस्थानम्, पर्यवस्था, पर्यवस्थितिः, प्रत्यवस्थतिः, प्रतिच्छेदः, निकारः, प्रतिबन्धः, प्रतिबन्धकता, प्रतिष्टम्भः, निवारणम्;