संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

प्रतिबन्धः — केषुचन विध्यादिषु उत्पन्नां कठिनतां दूरीकर्तुं निश्चितं कृतं विधानम्।; "सर्वकारेण प्रतिबन्धः कृतः यत् विपुलप्रमाणेन शर्करायाः उत्पादनं क्रियमाणेभ्यः राज्येभ्यः एव इमां सुविधां प्रदीयते।" (noun)

इन्हें भी देखें : अवरोधनम्, प्रतिबन्धः; अप्रतिबन्धः; स्वच्छन्दता, स्वैरता, अप्रतिबन्धः; निरोधः, निवारणम्, प्रतिरोधः, प्रतिबन्धः, प्रतिकारः, व्याघातः, प्रतिषेधः; प्रतिकृतिः; रोगप्रतिबन्धः, रोगनिरोधनम्; अर्गला, कवाटम्, द्वारकण्टकः, प्रतिबन्धः; गण्डकः, अनुबन्धः, प्रतिबन्धः, प्रतिबन्धकः, प्रतिरोधकः, मन्थरः, मारः, रोधनः, वागरः, विघ्नम्, सूतकम्, व्यवायः, स्तिभिः, नीवरणम्; विरोधः, प्रतिरोधः, प्रतिकारः, प्रतीकारः, विप्रतिकारः, प्रतिक्रिया, प्रतिकूलता, प्रातिकूल्यम्, प्रतियोगः, प्रतियोगिता, पर्यवस्थानम्, पर्यवस्था, पर्यवस्थितिः, प्रत्यवस्थतिः, प्रतिच्छेदः, निकारः, प्रतिबन्धः, प्रतिबन्धकता, प्रतिष्टम्भः, निवारणम्;