संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

प्रतिबन्धकः — यः प्रतिबन्धं करोति।; "प्रतिबन्धकात् मम कार्यं स्थगितम्।" (noun)

प्रतिबन्धकः — एकः राजपुत्रः ।; "प्रतिबन्धकस्य उल्लेखः विष्णुपुराणे वर्तते" (noun)

इन्हें भी देखें : गण्डकः, अनुबन्धः, प्रतिबन्धः, प्रतिबन्धकः, प्रतिरोधकः, मन्थरः, मारः, रोधनः, वागरः, विघ्नम्, सूतकम्, व्यवायः, स्तिभिः, नीवरणम्;