संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

प्रतिविन्ध्यः — युधिष्ठिरस्य पुत्रः।; "प्रतिविन्ध्यः द्रौपदीगर्भात् जातः।" (noun)

प्रतिविन्ध्यः — द्रौपद्याः पञ्चसु पुत्रेषु अन्यतमः।; "प्रतिविन्ध्यः द्रौपदीयुधिष्ठिरयोः पुत्रः आसीत्।" (noun)

प्रतिविन्ध्यः — युधिष्ठिरपुत्रस्य वंश्यः ।; "प्रतिविन्ध्यस्य उल्लेखः महाभारते वर्तते" (noun)

प्रतिविन्ध्यः — युधिष्ठिरस्य पुत्रः ।; "प्रतिविन्ध्यस्य उल्लेखः महाभारते वर्तते" (noun)

प्रतिविन्ध्यः — एकः राजा ।; "प्रतिविन्ध्यस्य राज्यं विन्ध्ये आसीत्" (noun)

इन्हें भी देखें : द्रौपदेयः;