संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

प्रतिष्ठापय — यथाविधि मूर्त्यीदीनां स्थापनानुकूलः व्यापारः।; "अस्मिन् मन्दिरे नूतना मूर्तिः प्रतिष्ठाप्यते।" (verb)

प्रतिष्ठापय — यथाविधि कस्मिंश्चत् पदे नियोजनानुकूलः व्यापारः।; "चाणक्यः चन्द्रगुप्तं तक्षशिलायाः राज्ये प्रतिष्ठापयांचकार।" (verb)

इन्हें भी देखें : प्रतिष्ठापयितव्य; प्रतिष्ठापयितृ;