प्रत्यवाय
अपचय‚ ह्रास‚ पाप‚ बाधा‚ अपराध‚ निराशा‚ भय‚ विलोप
decrease, lessening, sin, obstacle, offence, guilt, disappointment, fear, disappearance of an existing thing
उदाहरणम् : प्रत्यवायो न विद्यते ।।भगवद्गीता।।
विवरणम् : इ धातु || प्रत्यवायिकम् - अश्रेयः
Monier–Williams
प्रत्यवाय — {praty-ḍavâya} m. decrease, diminution KātyŚr. MBh##reverse, contrary course, opposite, conduct Mn. iv, 245##annoyance, disappointment Śak. Prab##offence, sin, sinfulness Āpast. Vedântas##disappearance of what exists or non-production of what does not exist W
इन्हें भी देखें :
बहुप्रत्यवाय;
विपर्ययः, प्रत्यवायः;
व्युत्क्रमणम्, प्रत्यवायः;
प्रत्यवायः, परावर्तः;
अल्पीभावः, प्रत्यवायः, ह्रासः, उपक्षयः, अपचयः, परिहानिः, परिहाणिः;
पापम्, कल्मषम्, किल्विषम्, पातकम्, पाप्मा, अघम्, दुरितम्, एनस्, कलुषम्, अभद्रम्, अशुभम्, वृजनम्, वृजिनम्, दोषः, अपराधः, दुष्कृतम्, कल्कम्, अंहस्, अंघस्, मन्तुः, कुल्मलम्, कलङ्कः, प्रत्यवायः, किण्वम्, अमीवम्, पङ्कम्, जङ्गपूगम्;