संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

प्रत्यायनम् — दुःखादीन् प्रदर्शयितुं करुणां प्राप्तुं च प्रजया सम्बन्धितैः अधिकारिणैः कृतस्य अन्यायस्य विरुद्धं घोषणायुक्तं प्रदर्शनम्।; "उद्योगसंस्थायाः कर्मकरैः अद्य प्रत्यायनं कृतम्।" (noun)