संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

प्रत्युत्तरम् — प्राप्तस्य उत्तरस्य टीकायाः वा प्रतिक्रियारूपेण दीयमानम् उत्तरम्।; "मया सर्वासां टीप्पणीनां प्रत्युत्तरं लिखितम्।" (noun)

इन्हें भी देखें : उत्तरम्, प्रत्युत्तरम्, व्यपदेशः;