Monier–Williams
प्रपातन — {pra-ḍpātana} n. (fr. Caus.) causing to fall, throwing down R##throwing, casting ({akṣa-p}, 'casting-dice') Hariv
इन्हें भी देखें :
आक्षेपणम्, आक्षेपः, अपक्षेपणम्, विक्षेपणम्, प्रक्षेपणम्, क्षेपणम्, विसर्जनम्, संक्षेपणम्, क्षिप्तिः, मुक्तिः, संक्षिप्तिः, प्रक्षेपः, आवापः, विसर्गः, संरोधः, संक्षेपः, विनिक्षेपः, विक्षेपः, प्रासः, समीरणम्, प्रथनम्, प्रपातनम्, प्रहरणम्, अस्र, किरत्, क्षिप, निवापिन्, तस्, कीर्णिः, क्षिपा, टेपनम्, आवपनम्, आक्षेपणम्, असनम्, उदीरणम्, प्रासनम्, डङ्गरः, क्षेपः;