संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


प्रपातिन्

सीध‚ पहाड़

precipitous mountain

शब्द-भेद : पुं.
वर्ग :
संस्कृत — हिन्दी

प्रपातिन् — येषां वृक्षाणां पर्णानि वर्षे एकवारम् उत्पादनशीलसमयस्य अन्ते अवगलन्ति।; "अस्मिन् वने प्रपातिनानां वृक्षाणाम् आधिक्यम् अस्ति।" (adjective)

Monier–Williams

प्रपातिन् — {pra-ḍpātin} m. a rock, cliff, mountain L