संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

प्रप्यै, प्यै, पिन्व् — वस्तुविशेषस्य अन्तर्भागस्य वायोः वा द्रवस्य वा आपूरणेन वृद्ध्यनुकूलः व्यापारः।; "जले निमज्जिताः चणकाः प्रप्यायन्ते।" (verb)