संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

प्रबन्धः, व्यवस्था — उचितप्रकारेण सम्यक् रीत्या वा कार्यपूर्त्यर्थे कृतम् आयोजनम्।; "विवाहे वधूपक्षेण सम्यक् प्रबन्धः कृतः।" (noun)