संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


प्रबोधनम्

जगाना‚ उठाना‚ होश में आना या लाना‚ ज्ञान‚ प्रकाशन

awakening, rousing, recovery of senses, knowledge, enlightenment

शब्द-भेद : नपुं.
वर्ग :
संस्कृत — हिन्दी

प्रबोधनम् — उपदेशादीनां माध्यमेन विशिष्टविषयस्य बोधनस्य क्रिया।; "सदस्यगणस्य कृते दिनद्वयात्मकः प्रबोधनस्य कार्यक्रमः आयोजितः।" (noun)