संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


प्रमिति

प्रमा‚ सम्यक् ज्ञान

right perception

विवरणम् : मा धातु
शब्द-भेद : स्‍त्री.
वर्ग :
Monier–Williams

प्रमिति — {pra-ḍmiti} f. a correct notion, right conception, knowledge gained or established by Pramāṇa or proof Nyāyas. Sch. Sarvad##manifestation BhP##inference or analogy W##measuring ib

इन्हें भी देखें : मापनम्, संख्यानम्, मानम्, प्रमाणम्, परिमाणम्, प्रमितिः, परिमितिः; ज्ञानम्, परिज्ञानम्, विज्ञानम्, अभिज्ञानम्, बोधः, दोधनम्, प्रबोधः, अवबोधः, उद्बोधः, प्रज्ञा, उपलब्धिः, वेदनम्, संवेदनःसंवेदनम्, अवगमः, प्रमा, प्रमितिः, समुदागमः, उपलम्भः, ज्ञप्तिः, प्रतीतिः, ज्ञातृत्वम्, वेत्तृत्वम्, विपश्यम्; ज्ञानम्, परिज्ञानम्, अभिज्ञानम्, विज्ञानम्, बोधः, बोधनम्, प्रबोधः, अवबोधः, उद्बोधः, प्रज्ञा, उपलब्धिः, वेदनम्, संवेदः, संवेदनम्, अवगमः, प्रमा, प्रमितिः, समुदागमः, उपलम्भः, ज्ञप्तिः, प्रतीतिः, ज्ञातृत्वम्;