संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

प्रयुज्, प्रयोजय — विशिष्य अस्त्रशस्त्रादीनां कमपि उद्दिश्य प्रवर्तनानुकूलः व्यापारः।; "रामः रावणम् उद्दिश्य अमोघम् अस्त्रं प्रयुयोज।" (verb)