संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

प्रलप्, प्रजल्प् — उन्मत्तः इव व्यर्थं भाषणानुकूलः व्यापारः।; "ज्वरस्य कारणात् सः प्रलपति।" (verb)