संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

प्रवाचिका, पाठिका — या कोऽपि लेखः पठति।; "नारिजागरणमञ्चस्य पत्रिकायाः सम्पादिकया प्रवाचिकानाम् उपक्षेपानुसारं पत्रिकायाः नूतनं स्वरूपं निर्धारितम्।" (noun)