संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

प्रवालवर्ण — मुद्गस्य वर्णसदृशः वर्णः यस्य।; "रहमानस्य कण्ठे एका प्रवालवर्णीया गात्रमार्जनी लम्बते।" (adjective)

Monier–Williams

प्रवालवर्ण — {varṇa} mfn. coral-coloured, red Suśr