संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

प्रवेशनानुमतिः — केनचन राष्ट्रेण पारपत्रे कृतं तत् चिह्नं येन पारपत्रधारकः तत्र प्रवेष्टुम् अनुमतिं लभते।; "राघवेन्द्रः प्रवेशनानुमतिं प्राप्तुं अमेरिकीदेशस्य दूतावासम् अगमत्।" (noun)