संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

प्रसारणम् — कस्यापि विषयस्य चर्चा तस्य प्रसारः च।; "विज्ञापनं प्रसारणस्य उचितं साधनम् अस्ति।" (noun)

इन्हें भी देखें : विच्छेदनम्; प्रसारित;