संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

प्रस्तावः, उपन्यासः — किञ्चित् कार्यं कर्तुं कस्यचित् पुरतः यः विचारः प्रस्तूयते।; "प्रधानमन्त्रिणा पाकिस्तानराष्ट्रं पुरतः शान्तेः प्रस्तावः प्रस्तुतः।" (noun)