संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

प्रस्फोटः — अग्निक्रीडाविशेषः यस्मिन् प्रक्षिप्ते उच्चैः ध्वनिः उत्पद्यते।; "उत्सवे प्रस्फोटाः भञ्जते।" (noun)

इन्हें भी देखें : बिन्दुप्रस्फोटः; नागासाकीनगरम्; हिरोशिमानगरम्;