संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

प्रहसनम्, विदूषणम् — अप्रत्यक्षरूपेण अन्यान् श्रावयितुम् उच्चैः कृतम् अधिक्षेपयुक्तं वचनम्।; "सः प्रहसनस्य प्रवृत्तिं न जहाति।" (noun)