संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

प्राग्ज्योतिषम् — एकः साम्नविशेषः ।; "महाभारते नीलकण्ठेन प्राग्ज्योतिषं वर्णितम्" (noun)

प्राग्ज्योतिषम् — एका नगरी या नरक इति असुरस्य अधिवासभूमिः ।; "महाभारते हरिवंशे रामायणे राजतरंगिण्यां तथा च रघुवंशे प्राग्ज्योतिषम् उल्लिखितम्" (noun)