संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

प्राणदण्डः — वधसदृशस्य गम्भीरस्य अपराधस्य कृते दीयमानः मृत्योः दण्डः।; "उच्चन्यायालयेन अपराधिनां प्राणदण्डः अपरिवर्तितः।" (noun)